FB粉絲專頁

2017年9月5日 星期二

Mettā Bhāvanā 修習慈心


Mettā Bhāvanā 修習慈心

Aha avero homi. 願我內心沒有瞋恨沒有敵意
Abyāpajjho homi. 願我內心沒有痛苦
Anīɡho homi. 願我身體健康
Sukhī-attāna pariharāmi. 願我生活快樂

Mama mātāpitu. 願我的父母
Ācariyā ca. 導師
Ñāimittā ca. 親人()
Sabrahma-cārino ca. 共修者

Averā hontu. 願他們內心沒有瞋恨沒有敵意
Abyāpajjhā hontu. 願他們內心沒有痛苦
Anīɡhā hontu. 願他們身體健康
Sukhī-attāna pariharantu. 願他們生活快樂

Imasmi ārāme 在這個範圍
Sabbe yoɡino. 所有習禪者

Averā hontu. 願他們內心沒有瞋恨沒有敵意
Abyāpajjhā hontu. 願他們內心沒有痛苦
Anīɡhā hontu. 願他們身體健康
Sukhī-attāna pariharantu. 願他們生活快樂

Imasmi ārāme. 在這個寺院內
Sabbe bhikku. 所有
Sāmanerā ca. 沙彌
Upāsaka upāsikāyo ca. 優婆塞 優婆夷

Averā hontu. 願他們內心沒有瞋恨沒有敵意
Abyāpajjhā hontu. 願他們內心沒有痛苦
Anīɡhā hontu. 願他們身體健康
Sukhī-attāna pariharantu. 願他們生活快樂

Amhāka catupaccayā dāyakā. 所有四資具佈施者

Averā hontu. 願他們內心沒有瞋恨沒有敵意
Abyāpajjhā hontu. 願他們內心沒有痛苦
Anīɡhā hontu. 願他們身體健康
Sukhī-attāna pariharantu. 願他們生活快樂

Amhāka ārakkhā devatā. 所有的護法神
Imasmi vihāre. 在這道場
Imasmi āvāse. 在這住所
Imasmi ārāme. 在這區內
Ārākkhā devatā. 所有的護法神

Averā hontu. 願他們內心沒有瞋恨沒有敵意
Abyāpajjhā hontu. 願他們內心沒有痛苦
Anīɡhā hontu. 願他們身體健康
Sukhī-attāna pariharantu. 願他們生活快樂

Sabbe sattā sabbe pānā. 一切有情眾生 一切依賴呼吸生存的眾生
Sabbe bhūtā sabbe puɡɡalā. 一切業生 一切別生
Sabbe attabhāvā-pariyāpannā. 一切依自生的生物
Sabbā itthīyo sabbe purisā. 一切女眾 一切男眾
Sabbe ariyā sabbe anariyā. 一切聖者 一切凡夫
Sabbe devā sabbe manussā. 一切天人 一切人類
Sabbe vinipātikā. 一切苦界眾生

Averā hontu. 願他們內心沒有瞋恨沒有敵意
Abyāpajjhā hontu. 願他們內心沒有痛苦
Anīɡhā hontu. 願他們身體健康
Sukhī-attāna pariharantu. 願他們生活快樂

Dukkhā muccantu. 願他們解脫一切身心的苦痛
Yatthā-laddha-sapattito. 所得不失(願他們不失去以正當方式所獲得的一切)
Māviɡacchantu kammassakā. 與業共生 (一切眾生是他們自己業的主人)

Puratthimāya disāya. 東方
Pacchimāya disāya. 西方
Uttarāya disāya. 北方
Dakkhiāya disāya. 南方
Puratthimāya anudisāya. 東南方
Pacchimāya anudisāya. 西北方
Uāttarāya anudisāya. 東北方
Dakkhiāya anudisāya. 西南方
Heṭṭhimāya disāya. 下方
Uparimāya disāya. 上方

Sabbe sattā sabbe pānā. 一切有情眾生 一切依賴呼吸生存的眾生
Sabbe bhūtā sabbe puɡɡalā. 一切業生 一切別生
Sabbe attabhāvā-pariyāpannā. 一切依自生的生物
Sabbā itthīyo sabbe purisā. 一切女眾 一切男眾
Sabbe ariyā sabbe anariyā. 一切聖者 一切凡夫
Sabbe devā sabbe manussā. 一切天人 一切人類
Sabbe vinipātikā. 一切苦界眾生

Averā hontu. 願他們內心沒有瞋恨沒有敵意
Abyāpajjhā hontu. 願他們內心沒有痛苦
Anīɡhā hontu. 願他們身體健康
Sukhī-attāna pariharantu. 願他們生活快樂

Dukkhā muccantu. 願他們解脫一切身心的苦痛
Yatthā-laddha-sapattito. 所得不失(願他們不失去以正當方式所獲得的一切)
Māviɡacchantu kammassakā. 與業共生 (一切眾生是他們自己業的主人)

Uddha yāva bhavaɡɡā ca. 由最高的聖者
Adho yāva avīcito. 到最底的苦界
Samantā cakkavāesu. 遍宇宙
Ye sattā pathavicarā. 所有陸地的眾生
Abyāpajjhā niverā ca. 願他們內心沒有瞋恨痛苦
Nidukkhā ca nupaddavā. 願他們沒有身體的病痛及危險

Uddha yāva bhavaɡɡā ca. 由最高的聖者
Adho yāva avīcito. 到最底的苦界
Samantā cakkavāesu. 遍宇宙
Ye sattā udakecarā. 所有水中的眾生
Abyāpajjhā niverā ca. 願他們內心沒有瞋恨痛苦
Nidukkhā ca nupaddavā. 願他們沒有身體的病痛及危險

Uddha yāva bhavaɡɡā ca. 由最高的聖者
Adho yāva avīcito. 到最底的苦界
Samantā cakkavāesu. 遍宇宙
Ye sattā ākāsecarā. 所有空中的眾生
Abyāpajjhā niverā ca. 願他們內心沒有瞋恨痛苦
Nidukkhā ca nupaddavā. 願他們沒有身體的病痛及危險

SādhuSādhuSādhu善哉!善哉!善哉!


台灣班迪達禪修學會 台北長春中心
馬哈希寂靜禪園http://santi4u.blogspot.tw



沒有留言:

張貼留言