FB粉絲專頁

2018年11月27日 星期二

增支部-調伏瞋心三種人



【關於調伏瞋心-佛陀說此世間存在三種人?】AN- 3.133/Lekhasuttaṃ增支部-刻字經)-Gi.zen譯

"比庫們!此世間存在三種人,哪三種?有一種人「如在岩石上刻字」,有一種人「如在泥土上刻字」,有一種人「如在水上刻字。」 
 
"比庫們!「如在岩石上刻字」是什麼樣的人呢?
這是指,此人常常被激怒,且怒氣長久潛伏纏繞他的心,就如刻在岩石上的字,不被風或水快速破壞,歷久不消失。同樣的,一個人常常被激怒,怒氣長久潛伏纏繞他心中。 此謂「如在石上刻字的人。」"

"比庫們!「如在泥土上刻字」是什麼樣的人呢?
這是指,此人雖常常被激怒,但怒氣不久即消散,就如刻在泥土上的字,能被風或水快速破壞,不會長久存在。同樣的,一個人常常被激怒,但怒氣不久即消散在他心中。此謂「如在泥土上刻字的人。」"

 "比庫們!「如在水上刻字」是什麼樣的人呢?
這是指,即使人們對他惡意粗暴、嚴厲苛薄、無禮說話時,他依舊溫和、友善、禮貌對待之。就如刻在水上的字,字不成形迅速消失,無法留下任何痕跡。同樣的,一個人當人們對他惡意粗暴、嚴厲苛薄、無禮說話時,他依舊溫和、友善、禮貌對待之。比庫們!此謂「如在水上刻字的人。」"

"比庫們!此世間存在這三種人。" -(增支部3.133-刻字經)/ Gi.zen譯

 “Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo. Katamo ca, bhikkhave, pāsāṇalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pāsāṇalekhūpamo puggalo.

 “Katamo ca, bhikkhave, pathavilekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pathaviyā lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pathavilekhūpamo puggalo.

 “Katamo ca, bhikkhave, udakalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Seyyathāpi, bhikkhave, udake lekhā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Ayaṃ vuccati, bhikkhave, udakalekhūpamo puggalo.

     Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin”ti.
     --AN- 3.133/ Lekhasuttaṃ

2018年11月24日 星期六

四聖諦-苦諦-dukkha-sacca























佛陀並不否認生活中的快樂-而是要我們正確地看見苦的根源

【四聖諦-苦諦dukkha-sacca

◎在南傳《相應部-摩訶黎經(SN.22-60Mahālisuttaṃ)》中 

1.佛陀在回答摩訶黎的問題時說:
"摩訶黎,對眾生的煩惱而言,有因有緣,有因有緣眾生被煩惱污染;摩訶黎,對眾生的清淨而言,有因有緣,有因有緣眾生被清淨。"

2.摩訶黎就問佛陀說:
"尊者,對眾生的煩惱而言,因是什麼?緣是什麼?眾生被污染有因有緣是什麼意思呢?"

佛陀回答他 :
"摩訶黎,若(色、聲、香、味、觸)此色法外境中都是苦,被苦所困擾而得不到快樂,那麼,眾生即不會去貪愛此外境。

但是,摩訶黎,(色、聲、香、味、觸)此色法外境中有快樂,被吸引而享受其中,並執著快樂,因貪愛執著,眾生就使自己被污染而生起煩惱。"SN.22-60Mahālisuttaṃ》/ Gi.zen 譯

-------------------------------------------------------------
【佛陀是要我們正確地看見苦的根源】

3.摩訶黎繼續問佛陀說:
"尊者,對眾生的清淨而言,因是什麼?緣是什麼?眾生被清淨有因有緣是什麼意思呢?"

佛陀回答他說:
"摩訶黎,(色、聲、香、味、觸)此色法外境中有快樂,被快樂所吸引而享受其中,那麼,眾生即不會去厭惡此外境。

但是,摩訶黎,這仍是痛苦,因為此外境色法中,時刻都在變化,沒有永久存在的快樂,被苦所困擾而感到厭惡,也就不再貪愛執著;因不執著,眾生也就淨化了自己。"SN.22-60Mahālisuttaṃ/ Gi.zen 譯

----------------------------------------------------------------------------

“Atthi, mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṃkilissanti. Atthi, mahāli, hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhantī”ti.
“Katamo pana, bhante, hetu katamo paccayo sattānaṃ saṃkilesāya; kathaṃ sahetū sappaccayā sattā saṃkilissantī”ti?
“Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya; evaṃ sahetū sappaccayā sattā saṃkilissanti.SN.22-60Mahālisuttaṃ
-------------------------------------------------------------
Katamo pana, bhante, hetu katamo paccayo sattānaṃ visuddhiyā;
   kathaṃ sahetū sappaccayā sattā visujjhantī”ti?

“Rūpañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā. Evaṃ sahetū sappaccayā sattā visujjhanti”. SN.22-60Mahālisuttaṃ

2018年11月20日 星期二

不放逸


照片版權/台北長春禪修中心/LEESU攝//緬甸喬達基臥佛

“Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, appamādo. Appamattassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. Navamaṃ.AN.1Aṅguttaranikāya/Ekakanipātapāḷi /Accharāsaṅghātavagga
【不放逸-保持正念的人具有這樣的力量】

佛陀曾如此的教導︰「在我所知道的當中,沒有任何一種事物有這樣的能力,能使未生之善念生起,已生之惡念退失。這個就是不放逸--保持正念。能夠不放逸保持正念的人具有這樣的力量,能使未生之善念生起,已生之惡念退失。」《增支部/一集-不放逸》-Gi.zen 譯

2018年11月13日 星期二

2019年2月彰化馬哈希內觀一日禪

雨水無法滲透蓋的緊密堅固的房子,就如同貪愛煩惱無法滲透善於修止觀的心一樣。(南傳法句經 14)

身心是無常、苦、無我。心不訓練,是脆弱、游離、苦的。就在當下正念觀照,就在當下無煩惱侵入。不放逸正確地修持毗婆舍那禪法,生起清淨心,生起內觀智慧,最終,根除一切煩惱。
指導:寂仁法師
日期:12/16() 8:3017:00  ( 8:30報到 )
地點:彰化佛教居士會 / 彰化市大智路218
報名方式:新學 舊學上報名
課程費用:歡迎隨喜功德.作為正念禪修弘法之用
禪修法門:毗婆舍那Vipassanā智慧禪
禪修內容:行禪坐禪.禪修期間持八戒.過午不食.全程禁語
注意事項:
1.自備保暖蓋腳巾、 環保筷、環保杯等。
2.報到時請繳交手機(請將手機貼上姓名)。請勿攜
 帶貴重物品,禪修營不代為保管。禪修時勿穿著
 發出雜音的衣物(如尼龍製成的),易干擾自己和
 他人禪修。
3.全程參與
◎主辦單位:PTMC台灣班迪達禪修學會 台北長春中心

關於PTMC「台灣班迪達禪修學會」為依法設立、以非營利為目的之社會團體,以「培育正信、正見」之僧伽與信眾,創辦原始佛教研修學院與毘婆舍那禪修中心為目標,並以「根植原始佛教、弘揚智慧禪修、推廣生命教育、促進人類福祉」為宗旨。「台灣班迪達禪修學會」是緬甸班迪達禪修中心Paṇḍitārāma在世界各國分支中代表台灣的分支機構。

「台灣班迪達禪修學會」的設立是期望把馬哈希念處內觀傳統,能夠全面的移植到台灣來,讓台灣民眾有機會親身體驗佛陀珍貴的法,讓生命在強力的正念法流中,正向蛻變身心健康且充滿活力。使諸佛所教,「諸惡莫作,眾善奉行,自淨其意」之旨要,自然展露於身口意之體現中。節自PTMC創辦人-大越法師

關於【PTMC台灣班迪達禪修學會 台北長春中心】
巴利法名:
Sukha Punnamī Sāsana Yeiktha

中心為禪修者開設課程,推廣馬哈希Vipassanā觀禪,馬哈希禪修基本觀念方法,實務體驗練習,導讀相關佛典書籍.
依循佛陀世尊所善說的教法–戒定慧,實踐的初中後都是善的行道,依於佛陀教導–正確行道的方法,導向完全斷除邪見,出離煩惱與解脫。
關於【PTMC寂靜禪園-馬哈希觀禪行者】
從台灣到緬甸,跟隨班迪達大禪師
Sayadaw U Paṇḍitā教導出家,學習馬哈希內觀智慧禪法,走過森林禪修的足跡回到台灣,希望將這麼好的佛陀教法與內觀智慧禪分享給更多人.
------------------------------------------------------------------------------------
馬哈希寂靜禪園 http://santi4u.blogspot.tw/

FBhttps://www.facebook.com/台北馬哈希禪修園
台北市中山區伊通街127-4
 3F   0225070891捷運松江南京站7號出口,近長春國小,步行5分鐘

慈愛

Na hi verena verāni, sammantīdha kudācana;
Averena ca sammanti, esa dhammo sanantano. --(Dhp 1-5)

在《法句經》中,佛陀教導我們:
“在這世間裡,無法以瞋止瞋,
   唯有以慈愛才能止瞋,
  這是永恆不變的真理。”- Gi.zen
  慈愛戰勝那難以戰勝的瞋恨。

   應知慈愛是一項真正的保護﹗

201811.12月台北長春四護衛禪:慈心禪
    時間:11/30().12/28() PM 7:009:00(報到6:50)
◎報名:1新學線上報名2舊學線上報名
  
★新學請一律網路報名-注意-報名成功後.若收到第2份回函.正式錄取

2018年11-12月台北長春四護衛禪:慈心禪

四護衛禪:慈心禪
  願以慈愛,無障礙、無敵意、無怨恨的無量之心,遍滿一切世界,上方、下方及八方。~《慈經》
在剛開始修習禪法之前,可以思惟佛陀的教導「四護衛禪」,有助於毗婆舍那禪修。修習慈心禪,它能對治瞋恨、敵意。
  佛陀說:「諸比丘,當慈心解脫被培育、開展、勤習、駕 御、作為基礎、建立、穩固與正確地修行時,可望得到十一種利益。
是哪十一種呢?睡眠安穩;不做惡夢;醒覺安穩;為人所愛;為非人所愛;天神守護;不被火、毒藥與武器所傷害;心易得定;相貌安詳;臨終不迷惑;若未能證得更高的成就,他將投生到梵天界。」~《增支部.慈愛經》
在《清淨道論》中也詳述修慈心能獲十一種功德。如下:
1安眠-即不像他人那樣輾轉反側及作鼾聲的睡得不安,卻能安眠;其入眠如入定相似。2安寤-沒有他人那樣呻吟,欠伸,輾轉反側的不安而寤的現象,猶如開的蓮花,安樂不變而寤。3不見惡夢-能見吉祥之夢,如禮塔廟,作供養及聞法等。不像別人夢見自己為盜賊所圍,為野獸所追及墜於懸崖等。4為人愛敬-為人喜悅,如掛在胸前的珠飾,如頭飾及花鬘相似。5為非人愛敬-如為人愛敬一樣為非人愛敬,如毗舍佉長老相似。6諸天守護-諸天之所守護,如父母保護兒子一樣。7不為火燒或中毒或刀傷8心得迅速等持-於慈者,心得迅速等持,不是遲鈍的。9顏色光彩-他的顏色光彩,如欲離蒂而落熟了的多羅果相似。10臨終不昏迷-住於慈者,沒有昏迷而死的,必能不昏迷如入眠一樣的命終。11不通達上位-慈定不能證得阿羅漢的上位,然而死後生於梵天猶如睡醒一般。
◎講師:寂仁法師
◎時間:自選一次 11/30()12/28()PM 7:00-9:00(報到6:50之後)
◎地點:台北市中山區伊通街127-43F
◎報名:請一律以此網路報名-新學線上報名舊學線上報名
  ★新學員注意-報名成功後.若收到第2份回函.才是正式錄取
◎課程費用:歡迎隨喜功德.作為正念禪修弘法之用
◎主辦單位:PTMC台灣班迪達禪修學會 台北長春中心
            Paṇḍitārāma Taiwan Longspring Vipassanā Meditation Center
◎關於PTMC「台灣班迪達禪修學會」為依法設立、以非營利為目的之社會團體,以「培育正信、正見」之僧伽與信眾,創辦原始佛教研修學院與毘婆舍那禪修中心為目標,並以「根植原始佛教、弘揚智慧禪修、推廣生命教育、促進人類福祉」為宗旨。「台灣班迪達禪修學會」是緬甸班迪達禪修中心Paṇḍitārāma在世界各國分支中代表台灣的分支機構。
「台灣班迪達禪修學會」的設立是期望把馬哈希念處內觀傳統,能夠全面的移植到台灣來,讓台灣民眾有機會親身體驗佛陀珍貴的法,讓生命在強力的正念法流中,正向蛻變身心健康且充滿活力。使諸佛所教,「諸惡莫作,眾善奉行,自淨其意」之旨要,自然展露於身口意之體現中。─節自PTMC創辦人-大越法師
◎關於【PTMC台灣班迪達禪修學會 台北長春中心】
巴利法名:Sukha Punnamī Sāsana Yeiktha
Paṇḍitārāma Taiwan Longspring Vipassanā Meditation Center
中心為禪修者開設課程,推廣馬哈希Vipassanā觀禪,馬哈希禪修基本觀念方法,實務體驗練習,導讀相關佛典書籍.依循佛陀世尊所善說的教法–戒定慧,實踐的初中後都是善的行道,依於佛陀教導–正確行道的方法,導向完全斷除邪見,出離煩惱與解脫。
◎關於【PTMC寂靜禪園-馬哈希觀禪行者】
從台灣到緬甸,跟隨班迪達大禪師Sayadaw U Paṇḍitā教導出家,學習馬哈希內觀智慧禪法,走過森林禪修的足跡回到台灣,希望將這麼好的佛陀教法與內觀智慧禪分享給更多人。
------------------------------------------------------
PTMC馬哈希寂靜禪園 http://santi4u.blogspot.tw/
FBPTMC台灣班迪達禪修學會 台北長春中心