FB粉絲專頁

2018年12月25日 星期二

護己護他-應修四念處禪





【護己護.護他護-上篇﹚】

 照顧自己,照顧他人-"念處禪法"﹝文-Gizen

﹝一﹞起先,佛陀對比丘們說一個譬喻的故事
     有一次,佛陀對比丘們說Sedaka小鎮那裡,有一位表演高空爬竹竿特技的演員師傅,他站在地上,舉起一根旃陀羅長竿,讓他的徒弟Medakathalika站在他的肩膀上準備要表演爬竿。在這情況下很危險特技表演師傅就對徒弟說了一段話:『請你要多照顧我,我也會多照顧你。』
但是,徒弟卻對師傅回話說:『不是這樣做的!師傅,你要照顧好你自己,而我也會照顧好我自己,我們都要好好照顧自己,才能表演成功,安全地從竹竿下來。』比丘們,這是正確的做法!

﹝二﹞依此譬喻,佛陀對比丘們說:
凡是照顧自己,應修"念處禪法"凡是照顧他人,應修 "念處禪法"
「照顧自己等同照顧他人;照顧他人等同照顧自己。
Attānaṃ, bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ; paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ.
Attānaṃ, bhikkhave, rakkhanto paraṃ rakkhati, paraṃ rakkhanto attānaṃ rakkhatī”ti. SN-47.19-SedakasuttaṃGi.zen

【備:----------------------------------
  在相應部.大品.念住相應.舍達咖經Sedakasuttaṃ
  佛陀對比丘們說一個譬喻的故事"高空爬竿特技表演"
  說明高空爬竿表演的徒弟和站在地面的特技師傅,「倆人都必須從各自照顧好自己做起」,無論是徒弟高空中的平衡特技師傅在地面的平衡,有賴於他們各自精通技能持續的集中注意力一個分心疏忽,就可能兩人都跌落於地,危急生命。所以「當他們照顧好自己時也等同照顧了他人;此時照顧了他人也等同照顧了自己。」依此篇譬喻佛陀教導「凡是照顧自己,必須實踐"四念處禪法"凡是照顧他人,必須實踐"四念處禪法"。」﹝文-Gi.zen

2018年12月7日 星期五

善說世尊法



善說世尊法
尊者三彌提āyasmā samiddhi對一位天神說︰
Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo.
Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti.SN-1.20 Samiddhisuttaṃ





善說世尊法
尊者三彌提āyasmā samiddhi對一位天神說︰
「朋友,世尊曾說:
感官欲樂是耗時間的、
多苦多絕望,
在那裡有更多的危難過患,
而被世尊所善說的佛法,
是由自己親身體証的、
實踐法將可立即獲法益、
殊勝的法值得邀請他人來修行、
實踐法會生起信心,不放逸地導向道果涅槃、
佛法是深奧的,依覺悟者的智慧不同而各自証知。」
《相應部SN-1.20/三彌提經Samiddhisuttaṃ/Gi.zen中譯
*****************************************************************************

【備註】

kāmā︰快樂,貪欲,樂趣,官能享樂的對象。/《巴漢詞典》

Kālika1.時間的/水野弘元パーリ《巴利語辭典》
          2.需要時間的/Ven.Bhikkhu Bodhi英譯

upāyāsā1.惱,愁,望,悶/水野弘元パーリ《巴利語辭典》
           2.惱的意思︰
            (不幸,被苦所惱,愁,悶氣,氣餒,沮喪)/D.22.II.306
           3.絕望despair/Ven.Bhikkhu Bodhi英譯

ādīnavo︰危險,災難/danger/Ven.Bhikkhu Bodhi英譯

*「法」的六個特質是:
1.
被世尊所善說的(Svākkhāto)
現在可見的 (sandiṭṭhiko) 
不延遲的、立即的 (akāliko) 
可邀人來見的 (ehipassiko) 
導入〔涅槃〕的 (opaneyyiko)= opaniyiko〕 
可被智者親自了知的 (paccatta veditabbo viññūhi) 
 -《解脫道上》班迪達大師父 (Sayādaw U Paṇḍita)
2.相關內容--澳洲SAYADAW PANNATHAMI緬甸BAGO班迪達道場森林國際禪修開示
3.請參閱-清淨道論

2018年11月27日 星期二

增支部-調伏瞋心三種人



【關於調伏瞋心-佛陀說此世間存在三種人?】AN- 3.133/Lekhasuttaṃ增支部-刻字經)-Gi.zen譯

"比庫們!此世間存在三種人,哪三種?有一種人「如在岩石上刻字」,有一種人「如在泥土上刻字」,有一種人「如在水上刻字。」 
 
"比庫們!「如在岩石上刻字」是什麼樣的人呢?
這是指,此人常常被激怒,且怒氣長久潛伏纏繞他的心,就如刻在岩石上的字,不被風或水快速破壞,歷久不消失。同樣的,一個人常常被激怒,怒氣長久潛伏纏繞他心中。 此謂「如在石上刻字的人。」"

"比庫們!「如在泥土上刻字」是什麼樣的人呢?
這是指,此人雖常常被激怒,但怒氣不久即消散,就如刻在泥土上的字,能被風或水快速破壞,不會長久存在。同樣的,一個人常常被激怒,但怒氣不久即消散在他心中。此謂「如在泥土上刻字的人。」"

 "比庫們!「如在水上刻字」是什麼樣的人呢?
這是指,即使人們對他惡意粗暴、嚴厲苛薄、無禮說話時,他依舊溫和、友善、禮貌對待之。就如刻在水上的字,字不成形迅速消失,無法留下任何痕跡。同樣的,一個人當人們對他惡意粗暴、嚴厲苛薄、無禮說話時,他依舊溫和、友善、禮貌對待之。比庫們!此謂「如在水上刻字的人。」"

"比庫們!此世間存在這三種人。" -(增支部3.133-刻字經)/ Gi.zen譯

 “Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo. Katamo ca, bhikkhave, pāsāṇalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pāsāṇalekhūpamo puggalo.

 “Katamo ca, bhikkhave, pathavilekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pathaviyā lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pathavilekhūpamo puggalo.

 “Katamo ca, bhikkhave, udakalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Seyyathāpi, bhikkhave, udake lekhā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Ayaṃ vuccati, bhikkhave, udakalekhūpamo puggalo.

     Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin”ti.
     --AN- 3.133/ Lekhasuttaṃ

2018年11月24日 星期六

四聖諦-苦諦-dukkha-sacca























佛陀並不否認生活中的快樂-而是要我們正確地看見苦的根源

【四聖諦-苦諦dukkha-sacca

◎在南傳《相應部-摩訶黎經(SN.22-60Mahālisuttaṃ)》中 

1.佛陀在回答摩訶黎的問題時說:
"摩訶黎,對眾生的煩惱而言,有因有緣,有因有緣眾生被煩惱污染;摩訶黎,對眾生的清淨而言,有因有緣,有因有緣眾生被清淨。"

2.摩訶黎就問佛陀說:
"尊者,對眾生的煩惱而言,因是什麼?緣是什麼?眾生被污染有因有緣是什麼意思呢?"

佛陀回答他 :
"摩訶黎,若(色、聲、香、味、觸)此色法外境中都是苦,被苦所困擾而得不到快樂,那麼,眾生即不會去貪愛此外境。

但是,摩訶黎,(色、聲、香、味、觸)此色法外境中有快樂,被吸引而享受其中,並執著快樂,因貪愛執著,眾生就使自己被污染而生起煩惱。"SN.22-60Mahālisuttaṃ》/ Gi.zen 譯

-------------------------------------------------------------
【佛陀是要我們正確地看見苦的根源】

3.摩訶黎繼續問佛陀說:
"尊者,對眾生的清淨而言,因是什麼?緣是什麼?眾生被清淨有因有緣是什麼意思呢?"

佛陀回答他說:
"摩訶黎,(色、聲、香、味、觸)此色法外境中有快樂,被快樂所吸引而享受其中,那麼,眾生即不會去厭惡此外境。

但是,摩訶黎,這仍是痛苦,因為此外境色法中,時刻都在變化,沒有永久存在的快樂,被苦所困擾而感到厭惡,也就不再貪愛執著;因不執著,眾生也就淨化了自己。"SN.22-60Mahālisuttaṃ/ Gi.zen 譯

----------------------------------------------------------------------------

“Atthi, mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṃkilissanti. Atthi, mahāli, hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhantī”ti.
“Katamo pana, bhante, hetu katamo paccayo sattānaṃ saṃkilesāya; kathaṃ sahetū sappaccayā sattā saṃkilissantī”ti?
“Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya; evaṃ sahetū sappaccayā sattā saṃkilissanti.SN.22-60Mahālisuttaṃ
-------------------------------------------------------------
Katamo pana, bhante, hetu katamo paccayo sattānaṃ visuddhiyā;
   kathaṃ sahetū sappaccayā sattā visujjhantī”ti?

“Rūpañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā. Evaṃ sahetū sappaccayā sattā visujjhanti”. SN.22-60Mahālisuttaṃ

2018年11月20日 星期二

不放逸


照片版權/台北長春禪修中心/LEESU攝//緬甸喬達基臥佛

“Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, appamādo. Appamattassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. Navamaṃ.AN.1Aṅguttaranikāya/Ekakanipātapāḷi /Accharāsaṅghātavagga
【不放逸-保持正念的人具有這樣的力量】

佛陀曾如此的教導︰「在我所知道的當中,沒有任何一種事物有這樣的能力,能使未生之善念生起,已生之惡念退失。這個就是不放逸--保持正念。能夠不放逸保持正念的人具有這樣的力量,能使未生之善念生起,已生之惡念退失。」《增支部/一集-不放逸》-Gi.zen 譯

2018年11月13日 星期二

2019年2月彰化馬哈希內觀一日禪

雨水無法滲透蓋的緊密堅固的房子,就如同貪愛煩惱無法滲透善於修止觀的心一樣。(南傳法句經 14)

身心是無常、苦、無我。心不訓練,是脆弱、游離、苦的。就在當下正念觀照,就在當下無煩惱侵入。不放逸正確地修持毗婆舍那禪法,生起清淨心,生起內觀智慧,最終,根除一切煩惱。
指導:寂仁法師
日期:12/16() 8:3017:00  ( 8:30報到 )
地點:彰化佛教居士會 / 彰化市大智路218
報名方式:新學 舊學上報名
課程費用:歡迎隨喜功德.作為正念禪修弘法之用
禪修法門:毗婆舍那Vipassanā智慧禪
禪修內容:行禪坐禪.禪修期間持八戒.過午不食.全程禁語
注意事項:
1.自備保暖蓋腳巾、 環保筷、環保杯等。
2.報到時請繳交手機(請將手機貼上姓名)。請勿攜
 帶貴重物品,禪修營不代為保管。禪修時勿穿著
 發出雜音的衣物(如尼龍製成的),易干擾自己和
 他人禪修。
3.全程參與
◎主辦單位:PTMC台灣班迪達禪修學會 台北長春中心

關於PTMC「台灣班迪達禪修學會」為依法設立、以非營利為目的之社會團體,以「培育正信、正見」之僧伽與信眾,創辦原始佛教研修學院與毘婆舍那禪修中心為目標,並以「根植原始佛教、弘揚智慧禪修、推廣生命教育、促進人類福祉」為宗旨。「台灣班迪達禪修學會」是緬甸班迪達禪修中心Paṇḍitārāma在世界各國分支中代表台灣的分支機構。

「台灣班迪達禪修學會」的設立是期望把馬哈希念處內觀傳統,能夠全面的移植到台灣來,讓台灣民眾有機會親身體驗佛陀珍貴的法,讓生命在強力的正念法流中,正向蛻變身心健康且充滿活力。使諸佛所教,「諸惡莫作,眾善奉行,自淨其意」之旨要,自然展露於身口意之體現中。節自PTMC創辦人-大越法師

關於【PTMC台灣班迪達禪修學會 台北長春中心】
巴利法名:
Sukha Punnamī Sāsana Yeiktha

中心為禪修者開設課程,推廣馬哈希Vipassanā觀禪,馬哈希禪修基本觀念方法,實務體驗練習,導讀相關佛典書籍.
依循佛陀世尊所善說的教法–戒定慧,實踐的初中後都是善的行道,依於佛陀教導–正確行道的方法,導向完全斷除邪見,出離煩惱與解脫。
關於【PTMC寂靜禪園-馬哈希觀禪行者】
從台灣到緬甸,跟隨班迪達大禪師
Sayadaw U Paṇḍitā教導出家,學習馬哈希內觀智慧禪法,走過森林禪修的足跡回到台灣,希望將這麼好的佛陀教法與內觀智慧禪分享給更多人.
------------------------------------------------------------------------------------
馬哈希寂靜禪園 http://santi4u.blogspot.tw/

FBhttps://www.facebook.com/台北馬哈希禪修園
台北市中山區伊通街127-4
 3F   0225070891捷運松江南京站7號出口,近長春國小,步行5分鐘