FB粉絲專頁

2018年11月24日 星期六

四聖諦-苦諦-dukkha-sacca























佛陀並不否認生活中的快樂-而是要我們正確地看見苦的根源

【四聖諦-苦諦dukkha-sacca

◎在南傳《相應部-摩訶黎經(SN.22-60Mahālisuttaṃ)》中 

1.佛陀在回答摩訶黎的問題時說:
"摩訶黎,對眾生的煩惱而言,有因有緣,有因有緣眾生被煩惱污染;摩訶黎,對眾生的清淨而言,有因有緣,有因有緣眾生被清淨。"

2.摩訶黎就問佛陀說:
"尊者,對眾生的煩惱而言,因是什麼?緣是什麼?眾生被污染有因有緣是什麼意思呢?"

佛陀回答他 :
"摩訶黎,若(色、聲、香、味、觸)此色法外境中都是苦,被苦所困擾而得不到快樂,那麼,眾生即不會去貪愛此外境。

但是,摩訶黎,(色、聲、香、味、觸)此色法外境中有快樂,被吸引而享受其中,並執著快樂,因貪愛執著,眾生就使自己被污染而生起煩惱。"SN.22-60Mahālisuttaṃ》/ Gi.zen 譯

-------------------------------------------------------------
【佛陀是要我們正確地看見苦的根源】

3.摩訶黎繼續問佛陀說:
"尊者,對眾生的清淨而言,因是什麼?緣是什麼?眾生被清淨有因有緣是什麼意思呢?"

佛陀回答他說:
"摩訶黎,(色、聲、香、味、觸)此色法外境中有快樂,被快樂所吸引而享受其中,那麼,眾生即不會去厭惡此外境。

但是,摩訶黎,這仍是痛苦,因為此外境色法中,時刻都在變化,沒有永久存在的快樂,被苦所困擾而感到厭惡,也就不再貪愛執著;因不執著,眾生也就淨化了自己。"SN.22-60Mahālisuttaṃ/ Gi.zen 譯

----------------------------------------------------------------------------

“Atthi, mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṃkilissanti. Atthi, mahāli, hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhantī”ti.
“Katamo pana, bhante, hetu katamo paccayo sattānaṃ saṃkilesāya; kathaṃ sahetū sappaccayā sattā saṃkilissantī”ti?
“Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya; evaṃ sahetū sappaccayā sattā saṃkilissanti.SN.22-60Mahālisuttaṃ
-------------------------------------------------------------
Katamo pana, bhante, hetu katamo paccayo sattānaṃ visuddhiyā;
   kathaṃ sahetū sappaccayā sattā visujjhantī”ti?

“Rūpañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā. Evaṃ sahetū sappaccayā sattā visujjhanti”. SN.22-60Mahālisuttaṃ

沒有留言:

張貼留言