FB粉絲專頁

2018年11月27日 星期二

增支部-調伏瞋心三種人



【關於調伏瞋心-佛陀說此世間存在三種人?】AN- 3.133/Lekhasuttaṃ增支部-刻字經)-Gi.zen譯

"比庫們!此世間存在三種人,哪三種?有一種人「如在岩石上刻字」,有一種人「如在泥土上刻字」,有一種人「如在水上刻字。」 
 
"比庫們!「如在岩石上刻字」是什麼樣的人呢?
這是指,此人常常被激怒,且怒氣長久潛伏纏繞他的心,就如刻在岩石上的字,不被風或水快速破壞,歷久不消失。同樣的,一個人常常被激怒,怒氣長久潛伏纏繞他心中。 此謂「如在石上刻字的人。」"

"比庫們!「如在泥土上刻字」是什麼樣的人呢?
這是指,此人雖常常被激怒,但怒氣不久即消散,就如刻在泥土上的字,能被風或水快速破壞,不會長久存在。同樣的,一個人常常被激怒,但怒氣不久即消散在他心中。此謂「如在泥土上刻字的人。」"

 "比庫們!「如在水上刻字」是什麼樣的人呢?
這是指,即使人們對他惡意粗暴、嚴厲苛薄、無禮說話時,他依舊溫和、友善、禮貌對待之。就如刻在水上的字,字不成形迅速消失,無法留下任何痕跡。同樣的,一個人當人們對他惡意粗暴、嚴厲苛薄、無禮說話時,他依舊溫和、友善、禮貌對待之。比庫們!此謂「如在水上刻字的人。」"

"比庫們!此世間存在這三種人。" -(增支部3.133-刻字經)/ Gi.zen譯

 “Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo. Katamo ca, bhikkhave, pāsāṇalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pāsāṇalekhūpamo puggalo.

 “Katamo ca, bhikkhave, pathavilekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pathaviyā lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pathavilekhūpamo puggalo.

 “Katamo ca, bhikkhave, udakalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Seyyathāpi, bhikkhave, udake lekhā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Ayaṃ vuccati, bhikkhave, udakalekhūpamo puggalo.

     Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin”ti.
     --AN- 3.133/ Lekhasuttaṃ

沒有留言:

張貼留言